Krishna Janmashtami Wishes in Sanskrit

Krishna Janmashtami Wishes in Sanskrit” embrace the essence of this cherished Hindu festival that commemorates the birth of Lord Krishna, a divine incarnation and a symbol of love, wisdom, and devotion. Sanskrit, the ancient language of India, adds a sacred and traditional touch to the heartfelt greetings exchanged during this auspicious occasion.

These wishes are a reflection of the profound cultural and spiritual significance attached to Krishna Janmashtami. They convey blessings for joy, peace, and prosperity, invoking Lord Krishna’s divine grace. The language itself, Sanskrit, is considered the mother of many Indian languages and is revered for its eloquence and depth. When expressed in Sanskrit, these wishes become a testament to the enduring cultural heritage and spiritual fervor that surrounds this festive day.

Advertisement
Advertisement

As devotees come together to celebrate Lord Krishna’s birth, these Sanskrit wishes serve as a bridge between tradition and devotion, strengthening the bond between the divine and the human, and conveying warm regards to friends and family on this auspicious occasion.

Advertisement
Advertisement
  • कृष्णजन्माष्टम्यां तव आशीर्भवतु सुखम्। सर्वजीवानां च भवेम कृष्णप्रियाः।
  • जयतु जन्मकर्माणि देवकीनन्दनः प्रभुः। सर्वपापक्षयो भूयात् कृष्णजन्माष्टमी व्रते।
  • गोकुले ते सुखं सर्वं जन्माष्टम्यां प्रयच्छतु। आप्तकामः सन्तु भक्त्या कृष्णलीलामृतेन च।
  • Advertisement
  • नंदनंदनः प्रभुः सदा तव जीवनं भवतु। कृष्णभक्तिरसायाः सर्वे युष्माकं सुखं भवेत्।
  • गोपिकानां मनोरथं पूर्यातु तव जन्मदिने। कृष्णलीलामृतं प्राप्य सर्वे युष्माकं सुखम्।
  • Advertisement
Krishna Janmashtami Wishes in Sanskrit
  • नन्दनंदनः श्रीकृष्णः तव जन्मदिने शुभे। आपत्कामः सन्तु सर्वे कृष्णभक्तिरसेन च।
  • जन्मोत्सवे तु श्रीकृष्णे सर्वे सुखं प्रयच्छतु। पूज्यतां भक्त्या तव जन्मदिने शुभे।
  • कृष्णप्रियाः सर्वे सुखी भवन्तु तव जन्मनि। गोकुले ते रमन्तां सर्वे तव लीलामृतेन च।
  • नन्दसुते देवकीसुते जगतां पते नमः। आपत्कामः सन्तु ते भक्त्या तव जन्मदिने।
  • कृष्णजन्माष्टम्यां तव सदा रमतां सुखी भव। आपत्कामः सन्तु सर्वे कृष्णभक्तिरसेन च।
  • गोपिकानां मनोरथं पूर्यातु तव जन्मदिने। कृष्णलीलामृतं प्राप्य सर्वे युष्माकं सुखम्।
  • जन्मोत्सवे तु ते कृष्णे प्रसन्नो भव सर्वदा। भक्तानां मनः प्रीतिं देहि तव्यं जन्मदिने शुभे।
  • कृष्णदेवस्य जन्माष्टम्यां प्रीतिः भवतु सर्वदा। जन्मनि ते शुभे तु भक्तानां मनः प्रियं कुरु।
  • गोविन्दं जन्मदिने तव पूजयामि सदा हृदि। कृष्णजन्मनि शुभं भूयात् सर्वेषां प्रियमेव च।
  • कृष्णाय तु ते जन्माष्टम्यां प्रीतिः सर्वत्र भवतु। सर्वे सुखिनो भवन्तु तव जन्मनि शुभे।
  • जन्माष्टम्यां तु ते कृष्णे सुखं वर्धतां मम। जन्मोत्सवे त्वयि कृष्णे आनंदं नयतु सर्वदा।
Krishna Janmashtami Wishes in Sanskrit
  • कृष्णजन्मनि ते पुण्यं सुखमस्तु सदैव मे। नन्दगोपसुते कृष्णे तव जन्माष्टमी शुभा।
  • जन्मोत्सवे त्वयि कृष्णे सर्वे सुखं प्रयच्छतु। जन्मनि तव शुभे तु भक्तानां मनः प्रियं कुरु।
  • कृष्णजन्मदिने तव आशीर्भवतु सर्वदा। गोपिकानां मनोरथं पूरय श्रीकृष्णजन्मनि।
  • नंदकुमारं सर्वत्र प्रणमामि तव पादयोः। आपत्कामः सन्तु सर्वे कृष्णभक्तिरसेन च।

Krishna Quotes in Sanskrit

“Krishna quotes in Sanskrit” refers to profound sayings and teachings attributed to Lord Krishna, encapsulating spiritual wisdom, guidance, and insights on life, dharma, and devotion. These quotes are revered in Hindu philosophy and are often recited for inspiration and guidance.

  • यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
  • कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।
  • देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।
  • योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।
  • तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः
  • दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।
Krishna Quotes in Sanskrit
  • मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।
  • आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे तस्य प्रत्यभ्युदयं करोति।
  • द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।
  • अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम्।
  • यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत।
  • यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।
  • श्रद्धावान् लभते ज्ञानं तत्परः सन्तिमानसः। एक भक्तिः प्रियो ह्याहुर्ज्ञानिनस्तत्त्वदर्शिनः।
  • योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणमृच्छति कल्पक्षये।
  • यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।
  • भक्तिया मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।
Krishna Quotes in Sanskrit
  • सर्वधर्मान्परित्यज्य मामेकं शरणम् व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।
  • सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति। कृत्स्नविन्मुद्धः पदमाव्रुणोत्याद्य यो द्विषति।
  • दुर्लभं मानुषं देहं प्राप्य तुर्णं यतदृच्छया। यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
  • सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।

Krishna Short Quotes in Sanskrit

“Krishna short quotes in Sanskrit” are concise yet impactful phrases attributed to Lord Krishna, offering timeless wisdom and spiritual guidance. These succinct quotes encapsulate profound truths and are revered in Hindu philosophy, serving as a source of inspiration and insight for seekers of spiritual wisdom.

  • कृष्णदेवस्य जन्माष्टम्यां प्रीतिः भवतु सर्वदा।
  • जन्मोत्सवे त्वयि कृष्णे सुखं वर्धतां मम।
  • कृष्णजन्मनि ते पुण्यं सुखमस्तु सदैव मे।
  • जन्मोत्सवे तु ते कृष्णे आनंदं नयतु सर्वदा।
  • नन्दगोपसुते कृष्णे तव जन्माष्टमी शुभा।
  • भक्तानां मनोरथं पूर्णं करोतु त्वयि दिने।
Krishna Short Quotes in Sanskrit
  • गोपिकानां मनोरथं पूरय श्रीकृष्णजन्मनि।
  • सर्वेषां सुखिनो भवन्तु तव जन्मनि शुभे।
  • कृष्णाय तु ते जन्माष्टम्यां प्रीतिः सर्वत्र भवतु।
  • गोकुले ते सुखं सर्वं प्राप्यतां जन्मदिने तव।
  • जन्मोत्सवे तु ते श्रीकृष्णे सुखं दत्वा सर्वदा।
  • जन्मनि तव शुभे तु भक्तानां मनः प्रियं कुरु।
  • गोविन्दं जन्मदिने तव पूजयामि सदा हृदि।
  • कृष्णजन्मनि शुभं भूयात् सर्वेषां प्रियमेव च।
  • जन्माष्टम्यां तु ते कृष्णे प्रसन्नो भव सर्वदा।
  • भक्तानां मनः प्रियं कुरु त्वयि जन्मदिने शुभे।
Krishna Short Quotes in Sanskrit
  • कृष्णजन्मदिने तव आशीर्भवतु सर्वदा।
  • गोपिकानां मनोरथं पूर्यातु त्वयि दिने।
  • जन्मोत्सवे त्वयि कृष्णे सर्वे सुखं प्रयच्छतु।
  • भक्तानां मनः प्रीतिं देहि त्वयि जन्मदिने शुभे।

About Krishna in Sanskrit

“About Krishna in Sanskrit” refers to concise information or teachings related to Lord Krishna presented in the Sanskrit language. These descriptions often encompass his divine attributes, life events, and spiritual significance, providing insights into his revered status in Hinduism.

Advertisement
  • कृष्णः सर्वजगन्नाथः पूर्णब्रह्म सनातनः। गोपीनां प्रियकान्तश्च नन्दनन्दनोऽस्तु मे।
  • यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
  • वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्।
  • नवनीतचोरः कन्सः दण्डकारण्यवासकः। गोपिकानां रसलीलाश्रीधरो भगवान् श्रुतः।
  • योगेश्वरः कृष्णः श्रीमान् वन्द्यो वर्ण्यो जगत्पतिः। द्वापरे युगसन्ध्यायां धृतधनुर्विषाणया।
  • वृन्दावनचरो नीलो यमुनाजलकौस्तुभः। रासक्रीडासमुञ्चन्तं गोपीकान्तं नमाम्यहम्।
About Krishna in Sanskrit
  • श्रीकृष्णो जगदाधारः सर्वलोकैकनायकः। यशोदानंदनो बालः गोपबालोऽस्तु मे गुरुः।
  • बाणासुरवधे कृष्णो बकासुरच्छेदने विभुः। द्रौपदीरक्षणे शौरे भगवान् कृष्णः शरणम्।
  • यशोदानन्दनं लोकेऽधर्माचार्यं प्रशान्तम्। ब्रजगोपिकापरमानन्दं तु भजे गोविन्दम्।
  • मुकुन्दं मुरारिं चैव यदुकुलनायकं श्रियम्। राधामधवसंयुक्तं नमामि कृष्णमीश्वरम्।
  • यमुनातटे कानने वनचारी सखीवृतः। मृदुकरप्राणकः श्रीकृष्णो नमोऽस्तु ते।
  • गोवर्धनधरं नाथं व्रजजनमनोरथं। नंदनंदनमेवाहं कृष्णं वन्दे जगत्गुरुम्।
  • व्रजाञ्छरणसंरक्षणकारणं वासुदेवसुतम्। सृष्टिस्थितिप्रलयकरणं जगन्नाथं नमामि।
  • यमुनातीरसंराधापादांभोजकरण्यया। श्यामं ब्रजजनामनोहारिमीशं नमामि तारकम्।
  • निर्माणकर्त्रं जगतां पतिं सर्वलोकैकनायकम्। देवकीसुतं कृष्णं वन्दे योगीश्वरमीश्वरम्।
  • योगेश्वरं कृष्णं वन्दे यदुकुलनायकं श्रियम्। वृंदावनानन्दकन्दं नराणामीशं नमामि।
About Krishna in Sanskrit
  • यदुकुलनन्दनं देवं देवकीसुतं गोपिकाप्रियं। निम्बार्ककान्तिपादपद्मं श्रीकृष्णं वन्दे जगत्पतिम्।
  • राधाकृष्णयोः प्रेमानन्दरूपं व्रजेन्द्रानन्दनम्। योगेश्वरं ब्रजसुखाय श्रीकृष्णं वन्दे जगत्गुरुम्।
  • वृंदावनचरं श्रेष्ठं गोपीकाप्रियकारणम्। यशोदानन्दनं वंदे निर्माणकर्त्रमीश्वरम्।
  • व्रजजनमनोरथाय रासलीलाकलावतारम्। नंदनंदनमेवाहं कृष्णं वन्दे जगत्गुरुम्।

Krishna Janmashtami Mantra in Sanskrit


“Krishna Janmashtami Mantra in Sanskrit” refers to sacred chants and verses recited during the auspicious celebration of Lord Krishna’s birth. These mantras invoke divine blessings, protection, and devotion, adding a spiritual dimension to the joyous observance of Krishna Janmashtami.

Advertisement
  • ॐ कृष्णाय नमः। जन्माष्टम्यां शुभं भवतु।
  • श्रीकृष्णचरणामृतं मम। कृपया जन्ममे वर्धताम्।
  • हरे कृष्ण हरे कृष्ण। कृष्ण कृष्ण हरे हरे।
  • हरे राम हरे राम। राम राम हरे हरे।
  • ॐ नमो भगवते वासुदेवाय। जन्माष्टम्यां शुभं कुरु।
  • यं क्रोधं विद्यादपि क्रिपां तत्र। कृष्णं स्मरामि तं व्रजे व्रजानुजम्।
Krishna Janmashtami Mantra in Sanskrit
  • यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्र कृष्णदेवान्तरं तं व्रजे व्रजमुक्तिदम्।
  • जय श्रीकृष्ण चैतन्य महाप्रभो नित्यानन्द। श्रीअद्वैत गदाधर श्रीवासादि गौर भक्त वृंद।
  • जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्। सर्वमश्रयदं देवं नामानं सहस्रकृत्।
  • यत्र कुत्र रघुनाथकीर्तनं। तत्र तत्र कृतमस्तकाञ्जलिम्।
  • यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
  • यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्र कृष्णदेवान्तरं तं कुरुष्व तनुं हरे।
  • यं क्रोधं विद्यादपि क्रिपां तत्र। कृष्णं स्मरामि तं व्रजे व्रजानुजम्।
  • ॐ नमो भगवते वासुदेवाय। जन्माष्टम्यां शुभं कुरु।
  • हरे कृष्ण हरे कृष्ण। कृष्ण कृष्ण हरे हरे।
Krishna Janmashtami Mantra in Sanskrit
  • हरे राम हरे राम। राम राम हरे हरे।
  • ॐ कृष्णाय नमः। जन्माष्टम्यां शुभं भवतु।
  • श्रीकृष्णचरणामृतं मम। कृपया जन्ममे वर्धताम्।
  • यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
  • ॐ नमो भगवते वासुदेवाय। जन्माष्टम्यां शुभं कुरु।

Advertisement

Advertisement

Leave a Comment